Of The Self and The God.
आत्म-साक्षात्कार और ईश्वर साक्षात्कार
This post about :
The Self-realization,
And ;
The God-Realization,
Is in continuation, and a sequel to the earlier post :
The Many Past Lives.
It Deals with the importance of How in The Self-Realization, God-Realization is also attained as a consequence, though in The God-Realization, one may or may not attain The Self-Realization.
Therefore, we can say :
Ultimately though The God-realization may or may not turn into :
The Self-Realization,
The God-Realization is invariably such a gift one is rewarded with, and at once, as soon as The Self-Realization is attained.
The following references given in that earlier post are relevant here also :
अध्याय २
दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय।
बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः।।४९।।
अध्याय ७
बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते।
वासुदेवः सर्वमिदं स महात्मा सुदुर्लभः।।१९।।
अध्याय १०
एतां विभूतिं योगं च मम यो वेत्ति तत्वतः।
सोऽविकम्पेन योगेन युज्यते नात्र संशयः।।७।।
अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते।
इति मत्वा भजन्ते मां बुधा भावसमन्विताः।।८।।
मच्चिता मद्गतप्राणा बोधयन्तः परस्परम्।
कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च।।९।।
तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम्।
ददामि बुद्धियोगं तं येन मामुपयान्ति ते।।१०।।
Though,
The Supreme Divine, The Ultimate
Manifests as The
सर्वलोकमहेश्वरः,
As The One,Who
Creates, Preserves and Dissolves The Universe as His Own Manifest Form, This Universe is only but a fraction of His The Supreme and The Ultimate Aspect, as is evident from the verse 42 of Chapter 10 :
अध्याय १०
अथवा बहुनैतेन किं ज्ञातेन तवार्जुन।
विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत्।।४२।।
I abide as this Universe also as a part of Myself -
The Supreme and Ultimate Truth.
The Creation, The Preservation and The Dissolution are The Actions performed by this सर्वलोकमहेश्वरः aspect of Him.
Therefore this performing of
His Actions is called योगं ऐश्वरम्
अध्याय ११.
अर्जुन उवाच -
मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितम्।
यत् त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम।।१।।
भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया।
त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम्।।२।।
एवमेतद्यथात्थ त्वमात्मानं परमेश्वर।
द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम।।३।।
मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो।
योगेश्वर ततो मे त्वं दर्शयाऽत्मानमव्ययम्।।४।।
श्रीभगवानुवाच -
पश्य मे पार्थ रूपाणि शतशो अथ सहस्रशः।
नानाविधानि दिव्यानि नानावर्णाकृतीनि च।।५।।
पश्यादित्यान् वसून् रुद्रान् अश्विनौ मरुतस्तथा।
बहून्यदृष्टपूर्वाणि पश्याऽश्चर्याणि भारत।।६।।
इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम्।
ममदेहे गुडाकेश यच्चान्यद् द्रष्टुमिच्छसि।।७।।
पश्य मे योगमैश्वरम्।।
(Chapter 11)
***
८,९,१०