Saturday, May 17, 2014

आज का श्लोक, ’संबन्धिनः’ / ’saṃbandhinaḥ’,

आज का श्लोक,  ’संबन्धिनः’ /  ’saṃbandhinaḥ’, 
______________________________________

’संबन्धिनः’ /  ’saṃbandhinaḥ’ - संबंधी,

अध्याय 1, श्लोक 34,
आचार्याः पितरः पुत्रास्तथैव च पितामहाः ।
मातुलाः श्वशुराः पौत्राः श्यालाः सम्बन्धिनस्तथा ॥
--
आचार्याः पितरः पुत्राः तथा एव च पितामहाः ।
मातुलाः श्वशुराः पौत्राः श्यालाः सम्बन्धिनः तथा ॥
--
भावार्थ :
आचार्य और पितृतुल्य गुरुजन, पुत्र तथा इसी प्रकार से पितामह भी, मामा, श्वशुर आदि, पौत्र, श्वशुर-पुत्र और दूसरे भी संबंधी जन, यहाँ उपस्थित ये सभी ...

--
’संबन्धिनः’ /  ’saṃbandhinaḥ’  - Relatives,

Chapter 1, shloka 34,
ācāryāḥ pitaraḥ putrā-
stathaiva ca pitāmahāḥ |
mātulāḥ śvaśurāḥ pautrāḥ
śyālāḥ sambandhinastathā ||
--
ācāryāḥ pitaraḥ putrāḥ
tathā eva ca pitāmahāḥ |
mātulāḥ śvaśurāḥ pautrāḥ
śyālāḥ sambandhinaḥ tathā ||
--
Meaning :
Teachers, fathers, sons and grand-fathers, maternal uncles, fathers-in-law, brothers-in-law, and all other relatives, are present here. ...
--

No comments:

Post a Comment