Friday, May 2, 2014

आज का श्लोक, ’संस्मृत्य-संस्मृत्य’ / ’saṃsmṛtya-saṃsmṛtya’,

आज का श्लोक, ’संस्मृत्य-संस्मृत्य’/ ’saṃsmṛtya-saṃsmṛtya’
_______________________________________________

’संस्मृत्य-संस्मृत्य’ / ’saṃsmṛtya-saṃsmṛtya’ - पुनः पुनः स्मरण कर,
 
अध्याय 18, श्लोक 76,

राजन्संस्मृत्य संस्मृत्य संवादमिममद्भुतम् ।
केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर्मुहुः ॥
--
(राजन् संस्मृत्य संस्मृत्य संवादम् इमम् अद्भुतम् ।
केशव अर्जुनयोः पुण्यम् हृष्यामि च मुहुर्मुहुः ॥)
--
भावार्थ :
(सञ्जय धृतराष्ट्र को संबोधित करते हुए कहते हैं,)
हे राजन् भगवान् श्रीकृष्ण और अर्जुन के इस अद्भुत् पावन संवाद को पुनः पुनः स्मरण करते हुए मैं बारम्बार हर्षित हो रहा हूँ ।
--
अध्याय 18, श्लोक 77,
तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः ।
विस्मयो मे महान् राजन्हृष्यामि च पुनः पुनः ॥
--
(तत् च संस्मृत्य संस्मृत्य रूपम् अति-अद्भुतम् हरेः ।
विस्मयः मे महान् राजन् हृष्यामि च पुनः पुनः ॥)
--
भावार्थ :
हे राजन्! (और इसी प्रकार,) भगवान् श्री हरि के उस अत्यन्त आश्चर्यजनक रूप को भी बारम्बार स्मरण करते हुए मैं पुनः पुनः हर्षित हो रहा हूँ ।
--
’संस्मृत्य-संस्मृत्य’ / ’saṃsmṛtya-saṃsmṛtya’ - remembering again and again,

Chapter 18, shloka 76,

rājansaṃsmṛtya saṃsmṛtya
saṃvādamimamadbhutam |
keśavārjunayoḥ puṇyaṃ
hṛṣyāmi ca muhurmuhuḥ ||
--
(rājan saṃsmṛtya saṃsmṛtya 
saṃvādam imam adbhutam |
keśava arjunayoḥ puṇyam
hṛṣyāmi ca muhurmuhuḥ ||)
--
Meaning :
(sanñjaya, narrating to king dhṛtarāṣṭra, about the happenings at the battlefield, said:)
O King!, remembering repeatedly this mystic sacred conversation between the Lord and arjuna, again and again I feel elated.

--
Chapter 18, shloka 77,

tacca saṃsmṛtya saṃsmṛtya 
rūpamatyadbhutaṃ hareḥ |
vismayo me mahān rājan
hṛṣyāmi ca punaḥ punaḥ ||
--
(tat ca saṃsmṛtya saṃsmṛtya 
rūpam ati-adbhutam hareḥ |
vismayaḥ me mahān rājan
hṛṣyāmi ca punaḥ punaḥ ||)
--
Meaning :
(And again,) Repeatedly, I remember the most wonderful form of the Lord śrīkṛṣṇa and rejoice again and again in great wonder.

--

No comments:

Post a Comment