Friday, October 3, 2014

आज का श्लोक, ’योधमुख्यैः’ / ’yodhamukhyaiḥ’

आज का श्लोक,
’योधमुख्यैः’ / ’yodhamukhyaiḥ’  
_________________________

’योधमुख्यैः’ / ’yodhamukhyaiḥ’  - प्रधान योद्धाओं (के सहित)

अध्याय 11, श्लोक 26,
--
अमी च त्वां धृतराष्ट्रस्य पुत्राः
सर्वे सहैवावनिपालसङ्घैः ।
भीष्मो द्रोणः सूतपुत्रस्तथासौ
सहास्मदीयैरपि योधमुख्यैः
--
(अमी च त्वाम् धृतराष्ट्रस्य पुत्राः
सर्वे सह-एव अवनि-पाल-सङ्घैः ।
भीष्मः द्रोणः सूतपुत्रः तथा असौ
सह-अस्मदीयैः योधमुख्यैः ॥)

भावार्थ :
वे सभी, -धृतराष्ट्र के पुत्र, राजाओं के समुदाय के साथ साथ भीष्म पितामह, द्रोणाचार्य भी, तथा वह सूतपुत्र कर्ण, हमारे पक्ष के भी प्रमुख योद्धाओं सहित आपमें ....
--

’योधमुख्यैः’ / ’yodhamukhyaiḥ’   - (along with) the chief captains,

Chapter 11, śloka 26,

amī ca tvāṃ dhṛtarāṣṭrasya putrāḥ
sarve sahaivāvanipālasaṅghaiḥ |
bhīṣmo droṇaḥ sūtaputrastathāsau
sahāsmadīyairapi yodhamukhyaiḥ ||
--
(amī ca tvām dhṛtarāṣṭrasya putrāḥ
sarve saha-eva avani-pāla-saṅghaiḥ |
bhīṣmaḥ droṇaḥ sūtaputraḥ tathā asau
saha-asmadīyaiḥ yodhamukhyaiḥ ||)
--
Meaning :
All those sons of king dhṛtarāṣṭra, together with all the kings assembled there, along with bhīṣma, droṇa, karṇa, and also the chief warriors on our side, (are drawn ) towards You.
--

No comments:

Post a Comment