Friday, October 3, 2014

आज का श्लोक, ’योधवीरान्’ / ’yodhavīrān’

आज का श्लोक,
’योधवीरान्’ / ’yodhavīrān’  
_______________________

’योधवीरान्’ / ’yodhavīrān’ - वीर योद्धाओं को,

अध्याय 11, श्लोक 34,
--
द्रोणं च भीष्मं च जयद्रथं च
कर्णं तथान्यानपि योधवीरान्
मया हतांस्त्वं जहि मा व्यथिष्ठा
युध्यस्व जेतासि रणे सपत्नान् ॥
--
(द्रोणम् च भीष्मम् च जयद्रथम् च
कर्णम् तथा अन्यान् अपि योधवीरान्
मया हतान् त्वम् जहि मा व्यथिष्ठाः
युध्यस्व जेतासि रणे सपत्नान् ॥)
--
भावार्थ :
द्रोण, भीष्म, जयद्रथ,, कर्ण और दूसरे भी ऐसे महायोद्धा मेरे द्वारा पहले से ही मारे जा चुके हैं, तुम इसलिए (निमित्तमात्र बनते हुए) मार डालो, उनसे भयभीत होकर व्यथित मत होओ । तुम युद्ध में अवश्य ही जीतोगे, और शत्रुओं को परास्त करोगे ।
--

’योधवीरान्’ / ’yodhavīrān’ - to the brave warriors,

Chapter 11, śloka 34,
--
droṇaṃ ca bhīṣmaṃ ca jayadrathaṃ ca
karṇaṃ tathānyānapi yodhavīrān |
mayā hatāṃstvaṃ jahi mā vyathiṣṭhā
yudhyasva jetāsi raṇe sapatnān ||
--
(droṇam ca bhīṣmam ca jayadratham ca
karṇam tathā anyān api yodhavīrān |
mayā hatān tvam jahi mā  vyathiṣṭhāḥ
yudhyasva jetāsi raṇe sapatnān ||)
--
Meaning :
droṇa, bhīṣma,  jayadratha, and karṇa, and all other such great warriors have been killed by me already. Therefore, don't fear and hesitate, Fight and kill them. You shall conquer these enemies.
--



No comments:

Post a Comment