Friday, October 24, 2014

आज का श्लोक, ’युयुधानः’ / ’yuyudhānaḥ’

आज का श्लोक,
’युयुधानः’ / ’yuyudhānaḥ’
_____________________

’युयुधानः’ / ’yuyudhānaḥ’ - राजा सात्यकि,

अध्याय 1, श्लोक 4,

अत्र शूरा महेष्वासा भीमार्जुनसमा युधि ।
युयुधानो विराटश्च द्रुपदश्च महारथः ॥
--
(अत्र शूराः महेष्वासाः भीमार्जुनसमा युधिः ।
युयुधानः विराटः च द्रुपदः च महारथः ॥)
--
भावार्थ :
यहाँ पर युद्ध में, बड़े-बड़े धनुषोंवाले भीम एवं अर्जुन जैसे शूरवीर जैसे कि युयुधान (सात्यकि), और विराट तथा महारथी जैसे कि राजा द्रुपद,  और, ...।
--
’युयुधानः’ / ’yuyudhānaḥ’ - sātyaki, the king,

Chapter1, śloka 4,

atra śūrā maheṣvāsā
bhīmārjunasamā yudhi |
yuyudhāno virāṭaśca
drupadaśca mahārathaḥ ||
--
(atra śūrāḥ maheṣvāsāḥ
bhīmārjunasamā yudhiḥ |
yuyudhānaḥ virāṭaḥ ca
drupadaḥ ca mahārathaḥ ||)
--
Meaning :
Here are present the warriors like the king yuyudhāna (sātyaki), and virāṭa wielding big bows, and the warriors king drupada, with their magnificent chariots ...
--

No comments:

Post a Comment