Saturday, October 4, 2014

आज का श्लोक, ’योगैः’ / ’yogaiḥ’

आज का श्लोक, ’योगैः’ / ’yogaiḥ’
___________________________

’योगैः’ / ’yogaiḥ’ - योगियों के द्वारा,

अध्याय 5, श्लोक 5,

यत्साङ्ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते ।
एकं साङ्ख्यं च योगं च यः पश्यति स पस्यति ॥
--
(यत् साङ्ख्यैः प्राप्यते स्थानम् तत् योगैः अपि गम्यते ।
एकम् साङ्ख्यम् च योगम् च यह पश्यति सः पश्यति ॥)
--
भावार्थ :
जो (परम श्रेष्ठ) स्थान साङ्ख्य-योगियों (अर्थात् ज्ञानयोगियों) के द्वारा पाया जाता है, योगियों (अर्थात् कर्म-योगियों) द्वारा भी उसे ही प्राप्त किया जाता है । जो यह देखता है कि साङ्ख्य (अर्थात् ज्ञान) तथा योग (अर्थात् कर्मयोग) स्वरूपतः एकमेव हैं, वही (इनके स्वरूप) को (वस्तुतः) देख पाता है ।
--
’योगैः’ / ’yogaiḥ’ - by those who practice (karma)yoga, yoga of action,
 
Chapter 5, śloka 5,

yatsāṅkhyaiḥ prāpyate sthānaṃ
tadyogairapi gamyate |
ekaṃ sāṅkhyaṃ ca yogaṃ
ca yaḥ paśyati sa pasyati ||
--
(yat sāṅkhyaiḥ prāpyate sthānam
tat yogaiḥ api gamyate |
ekam sāṅkhyam ca yogam
ca yaha paśyati saḥ paśyati ||)
--
Meaning :
The (Supreme) state that is attained by those sāṅkhya-yogin-s who abide in wisdom (sāṅkhya), is the same as that is attained by the karma-yogin-s (yogin-s). One who realizeds that the two are one and the same, sees the truth indeed.
--

No comments:

Post a Comment