Monday, April 14, 2014

आज का श्लोक, ’सागरः’ / ’sāgaraḥ’,

आज का श्लोक, ’सागरः’ /  ’sāgaraḥ’,
______________________________

’सागरः’ /  ’sāgaraḥ’  -जलाशय,
 
अध्याय 10, श्लोक 24,
पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् ।
सेननानीनामहं स्कन्दः सरसामस्मि सागरः
--
(पुरोधसाम् च मुख्यम् माम् विद्धि पार्थ बृहस्पतिम् ।
सेनानीनाम् अहम् स्कन्दः सरसाम् अस्मि सागरः ॥)
--
भावार्थ :
पुरोहितों में प्रधान बृहस्पति मुझको ही जानो । और, हे पार्थ (अर्जुन)! सेनाप्रमुखों में मैं स्कन्द तथा जलाशयों में हूँ सागर ।
--
’सागरः’ /  ’sāgaraḥ’  - ocean,

Chapter 10, shloka 24,

purodhasāṃ ca mukhyaṃ māṃ
viddhi pārtha bṛhaspatim |
senanānīnāmahaṃ skandaḥ
sarasāmasmi sāgaraḥ ||
--
(purodhasām ca mukhyam mām
viddhi pārtha bṛhaspatim |
senānīnām aham skandaḥ
sarasām asmi sāgaraḥ ||)
--
Meaning :
Of priests, know I AM bṛhaspati (The priest of Indra, the king of Gods) and O partha (arjuna)! Of Generals I AM skanda, while of the water-reservoirs, the great ocean I AM.
--  

No comments:

Post a Comment