Wednesday, April 16, 2014

’संस्मृत्य संस्मृत्य...' / 'saṃsmṛtya saṃsmṛtya ’

’संस्मृत्य संस्मृत्य...’ /  'saṃsmṛtya saṃsmṛtya ’
___________________________________

 
अध्याय 18, श्लोक 76,

राजन्संस्मृत्य संस्मृत्य संवादमिममद्भुतम् ।
केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर्मुहुः ॥
--
(राजन् संस्मृत्य संस्मृत्य संवादम् इमम् अद्भुतम् ।
केशव अर्जुनयोः पुण्यम् हृष्यामि च मुहुर्मुहुः ॥)
--
भावार्थ :
(सञ्जय धृतराष्ट्र को संबोधित करते हुए कहते हैं,)
हे राजन् भगवान् श्रीकृष्ण और अर्जुन के इस अद्भुत् संवाद को पुनः पुनः स्मरण करते हुए मैं बारम्बार हर्षित हो रहा हूँ ।
--
अध्याय 18, श्लोक 77,

तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः ।
विस्मयो मे महान् राजन्हृष्यामि च पुनः पुनः ॥
--
(तत् च संस्मृत्य संस्मृत्य रूपम् अति-अद्भुतम् हरेः ।
विस्मयः मे महान् राजन् हृष्यामि च पुनः पुनः ॥)
--
भावार्थ :
हे राजन्! (और इसी प्रकार,) भगवान् श्री हरि के उस अत्यन्त आश्चर्यजनक रूप को भी बारम्बार स्मरण करते हुए मैं पुनः पुनः हर्षित हो रहा हूँ ।
--

Chapter 18, shloka 76,

rājansaṃsmṛtya saṃsmṛtya 
saṃvādamimamadbhutam |
keśavārjunayoḥ puṇyaṃ 
hṛṣyāmi ca muhurmuhuḥ ||
--
(rājan saṃsmṛtya saṃsmṛtya 
saṃvādam imam adbhutam |
keśava arjunayoḥ puṇyam 
hṛṣyāmi ca muhurmuhuḥ ||)
--
Meaning :
(sanñjaya, narrating to king dhṛtarāṣṭra, about the happenings at the battlefield, said:)
O King!, remembering repeatedly this mystic conversation between the Lord and arjuna, again and again I feel elated. 

--
Chapter 18, shloka 77,
tacca saṃsmṛtya saṃsmṛtya 
rūpamatyadbhutaṃ hareḥ |
vismayo me mahān rājan
hṛṣyāmi ca punaḥ punaḥ ||
--
(tat ca saṃsmṛtya saṃsmṛtya 
rūpam ati-adbhutam hareḥ |
vismayaḥ me mahān rājan 
hṛṣyāmi ca punaḥ punaḥ ||)
--
Meaning :
(And again,) Repeatedly, I remember the most wonderful form of the Lord śrīkṛṣṇa and rejoice again and again in great wonder.

--

No comments:

Post a Comment