Saturday, April 26, 2014

आज का श्लोक, ’सः’ / ’saḥ’ (9)

आज का श्लोक, ’सः’ / ’saḥ’ (9)
_________________________

’सः’ / ’saḥ’ - वह,

अध्याय 9, श्लोक 30,

अपि चेत्सुदुराचारो भजते मामनन्यभाक् ।
साधुरेव मन्तव्यो सम्यग्व्यवसितो हि सः ॥
--
(अपि चेत् सुदुराचारः भजते माम् अनन्य भाक् ।
साधुः एव सः मन्तव्यः सम्यक्-व्यवसितः हि सः ॥)
--
अत्यन्त दुराचारी मनुष्य भी यदि अनन्यभाव से मेरा भजन (भक्ति) करता है तो उसको साधु ही समझा जाना चाहिए क्योंकि वह अपने कार्य में सम्यक् रीति से संलग्न है ।
--
’सः’ / ’saḥ’ - He,

Chapter 9, shloka 30,

api cetsudurācāro
bhajate māmananyabhāk |
sādhureva sa mantavyo
samyagvyavasito hi saḥ ||
--
(api cet sudurācāraḥ
bhajate mām ananya bhāk |
sādhuḥ eva saḥ mantavyaḥ
samyak-vyavasitaḥ hi saḥ ||)
--
Meaning :
A man though is given to bad habits and temperaments, if worships Me, with undivided devotion, he should be considered  righteous, for he is going on the right path.
--


No comments:

Post a Comment