Wednesday, April 30, 2014

आज का श्लोक, ’सः’ / ’saḥ’ (1)

आज का श्लोक, ’सः’ / ’saḥ’ (1)
__________________________

’सः’ / 'saḥ' - वह (पुल्लिंग)

अध्याय 1, श्लोक 13,

ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः ।
सहसैवाभ्यहन्यन्त शब्दस्तुमुलोऽभवत् ॥
--
(ततः शङ्खाः च भेर्यः च पणवानक-गोमुखाः ।
सहसा एव अभ्यहन्यन्त सः शब्दः तुमुलः अभवत् ॥)
--
भावार्थ :
तब शंख एवं रणभेरियाँ, ढोल और दुंदुभियाँ, अकस्मात् ही बज उठे, और उनसे तुमुल घोर शब्द उत्पन्न हुआ  ।
--
अध्याय 1, श्लोक 19,

घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् ।
नभश्च पृथिवी चैव तुमुलो व्यनुनादयन् ॥
--
(सः घोषः धार्तराष्ट्राणाम् हृदयानि व्यदारयत् ।
नभः च पृथिवीम् च एव तुमुलः व्यनुनादयन् ॥)
--
भावार्थ :
युद्ध प्रारंभ करने के संकेत के लिए पांडव सेनानियों और श्रीकृष्ण द्वारा किए गए अनेक शंखों की तुमुल ध्वनि से धरती और आकाश हिल उठे और धृतराष्ट्रपुत्रों के हृदय दहल उठे।
--
अध्याय 1, श्लोक 27,

श्वसुरान्सुहृदश्चैव सेनयोरुभयोरपि ।
तान्समीक्ष्य कौन्तेयः सर्वान्बन्धूनवस्थितान् ॥
--
श्वसुरान् सुहृदः च एव सेनयोः उभयोः अपि ।
तान् समीक्ष्य सः कौन्तेयः सर्वान् बन्धून् अवस्थितान् ॥)
--
भावार्थ :
श्वसुरों को, सुहृदों को, दोनों ही सेनाओं में अवस्थित अपने सारे बन्धुओं को देखकर वह कुन्तीपुत्र अर्जुन,....
--
’सः’ / 'saḥ' - He,

Chapter 1, shloka 13,

tataḥ śaṅkhāśca bheryaśca
paṇavānakagomukhāḥ |
sahasaivābhyahanyanta
sa śabdastumulo:'bhavat ||
--
(tataḥ śaṅkhāḥ ca bheryaḥ ca
paṇavānaka-gomukhāḥ |
sahasā eva abhyahanyanta
saḥ śabdaḥ tumulaḥ abhavat ||)
--
Meaning :
All of a sudden, conchs, kettledrums, tabors, drums and blared forth causing a tumultuous sound.
--
Chapter 1, shloka 19,

sa ghoṣo dhārtarāṣṭrāṇāṃ
hṛdayāni vyadārayat |
nabhaśca pṛthivī caiva
tumulo* vyanunādayan ||
--
(saḥ ghoṣaḥ dhārtarāṣṭrāṇām
hṛdayāni vyadārayat |
nabhaḥ ca pṛthivīm ca eva
tumulaḥ vyanunādayan ||)
--
Meaning :
The tumultuous* sound of the conchs blown by śrīkṛṣṇa, shrikRShNa and by the army of the pāṇḍava(s), tore apart the heavens and the earth and rent the hearts of the sons of dhṛtarāṣṭra .
.
--
(*the 'tumula' in Sanskrit and 'tumultuous' in English! having the same meaning and similar pronunciation but 'tumula' has an etymology it is also similar to another word 'tamil' meaning deep and loud, though the language 'Tamil' has yet another etymology)
--
Chapter 1, shloka 27,

śvasurānsuhṛdaścaiva
senayorubhayorapi |
tānsamīkṣya sa kaunteyaḥ
sarvānbandhūnavasthitān ||
--
śvasurān suhṛdaḥ ca eva
senayoḥ ubhayoḥ api |
tān samīkṣya saḥ kaunteyaḥ
sarvān bandhūn avasthitān ||)
--
Meaning :
(He, - arjuna saw there,) his fathers-in-law,  dear-ones and well-wishers, standing before him in both the armies. And Having seen them all his brethren, ...
--

No comments:

Post a Comment