Monday, April 14, 2014

आज का श्लोक, ’सात्यकिः’ / ’sātyakiḥ’,

आज का श्लोक, ’सात्यकिः’ / ’sātyakiḥ’,
______________________________

’सात्यकिः’ / ’sātyakiḥ’ - अजेय योद्धा सात्यकि,
 
अध्याय 1, श्लोक 17,
काश्यश्च परमेष्वासः शिखण्डी च महारथः ।
धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ॥
--
(काश्यः च परमेष्वासः शिखण्डी च महारथः ।
धृष्टद्युम्नः विराटः च सात्यकिः च अपराजितः ॥)
--
भावार्थ :
काशीराज श्रेष्ठ धनुष वाले, और महारथी शिखण्डी, धृष्टद्युम्न, तथा राजा विराट, और अजेय सात्यकि,...।
--
’सात्यकिः’ / ’sātyakiḥ’ - the invincible sātyaki,

Chapter 1, shloka 17,
kāśyaśca parameṣvāsaḥ
śikhaṇḍī ca mahārathaḥ |
dhṛṣṭadyumno virāṭaśca
sātyakiścāparājitaḥ ||
--
(kāśyaḥ ca parameṣvāsaḥ
śikhaṇḍī ca mahārathaḥ |
dhṛṣṭadyumnaḥ virāṭaḥ ca
sātyakiḥ ca aparājitaḥ ||)
--
Meaning :
The hreat king of  kāśī, the great warrior śikhaṇḍī, dhṛṣṭadyumna, and king virāṭa, and the invincible sātyaki, ...


No comments:

Post a Comment