Tuesday, February 4, 2014

आज का श्लोक / 'हर्षम्' / harShaM'

आज का श्लोक / 'हर्षम्' / 'harShaM'  
____________________________
तस्य संजनयन्हर्षम् कुरुवृद्धः पितामहः ।
सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ॥
--
(तस्य संजनयन् हर्षम् कुरुवृद्धः पितामहः ।
सिंहनादं विनद्य उच्चैः शङ्खं दध्मौ प्रतापवान् ॥)
--
हर्ष - ख़ुशी ।
--
भावार्थ :
तब कुरुवंश के वृद्ध पितामह भीष्म ने सिंहनाद जैसे उच्च स्वर में प्रतापवान शंखघोष किया, जिससे उसके (दुर्योधन के) हृदय में हर्ष  का संचार होने लगा ।
--
'हर्षम्' / 'harShaM'  - Joy, elation.
--
Meaning :
BhiShma, the great grand-father of the kurus (the clan 'kuru') then blew his mighty conch that caused great joy in the heart of him (The King Duryodhana.).
--

  

No comments:

Post a Comment