Sunday, March 30, 2014

आज का श्लोक, ’सुघोषमणिपुष्पकौ’ / 'sughoShamaNipuShpakau'

आज का श्लोक,
’सुघोषमणिपुष्पकौ’ / 'sughoShamaNipuShpakau
______________________________________

’सुघोषमणिपुष्पकौ’ / 'sughoShamaNipuShpakau

अध्याय 1, श्लोक 16,

अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः ।
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ
--
(अनन्तविजयं राजा कुन्तीपुत्रः युधिष्ठिरः ।
नकुलः सहदेवः च सुघोषमणिपुष्पकौ
--
 भावार्थ :
कुन्तीपुत्र, राजा युधिष्ठिर ने अनन्तविजय नामक शङ्ख तथा नकुल और सहदेव ने सुघोष एवं मणिपुष्पक नामक शङ्ख (बजाये)
--

’सुघोषमणिपुष्पकौ’ / 'sughoShamaNipuShpakau'

Chapter 1, shloka 16,
anantavijayaM rAjA
kuntIputro yudhiShThiraH |
nakulaH sahadevashcha
sughoShamaNipuShpakau ||
--
kuntI's son, King yudhiShThira, blew his conch named 'anantavijaya', while nakula and sahadeva blew their conches named sughoSha and maNipuShaka respectively.
--

No comments:

Post a Comment