Monday, March 24, 2014

आज का श्लोक, ’सूत्रे’ / 'sUtre'

आज का श्लोक, ’सूत्रे’ / 'sUtre'
______________________________

’सूत्रे’ / 'sUtre' - धागे में,

अध्याय 7, श्लोक 7,
मत्तः परतरं नान्यत्किञ्चिदस्ति धनञ्जय ।
मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ॥
(मत्तः परतरं न अन्यत् किञ्चित् अस्ति धनञ्जय ।
मयि सर्वं इदम् प्रोतम् सूत्रे मणिगणाः इव ॥)
--
(मत्तः परतरम् न अन्यत् किञ्चित् अस्ति धनञ्जय ।
मयि सर्वम् इदम् प्रोतम् सूत्रे मणिगणाः इव ॥)
--
हे धनञ्जय (अर्जुन)! मुझसे भिन्न, परम (कारण)  दूसरा कुछ नहीं है । यह सम्पूर्ण जगत् सूत्र में पिरोये हुए मणियों के समान मुझमें ही अनुस्यूत है ।
--
’सूत्रे’ / 'sUtre' - in the thread,

Chapter 7, shloka 7,
mattaH parataraM nAnyat-
kinchidasti dhananjaya |
mayi sarvamidaM protaM
sUtre maNigaNA iva ||
--
O dhananjaya (arjuna)! There is nothing whatsoever, (Cause Supreme) that excels Me. Just as the pearls threaded in a string, This All manifest rests in Me.
--

No comments:

Post a Comment