Monday, March 24, 2014

आज का श्लोक, ’सूतपुत्रः’ / 'sUtaputraH'

आज का श्लोक, ’सूतपुत्रः’ / 'sUtaputraH'
______________________________

’सूतपुत्रः’ / 'sUtaputraH' - कर्ण,

अध्याय 11, श्लोक 26,
--
अमी च त्वां धृतराष्ट्रस्य पुत्राः
सर्वे सहैवावनिपालसङ्घैः ।
भीष्मो द्रोणः सूतपुत्रस्तथासौ
सहास्मदीयैरपि योधमुख्यैः ॥
--
(अमी च त्वाम् धृतराष्ट्रस्य पुत्राः
सर्वे सह-एव अवनि-पाल-सङ्घैः ।
भीष्मः द्रोणः सूतपुत्रः तथा असौ
सह-अस्मदीयैः योधमुख्यैः ॥)

भावार्थ :
वे सभी, -धृतराष्ट्र के पुत्र, राजाओं के समुदाय के साथ साथ भीष्म पितामह, द्रोणाचार्य भी, तथा वह सूतपुत्र कर्ण, हमारे पक्ष के भी प्रमुख योद्धाओं सहित आपमें ....

--
’सूतपुत्रः’ / 'sUtaputraH' -  karNa,

Chapter 11, shloka 26,
amI cha tvAM dhRtarAShTrasya putrAH
sarve sahaivAvanipAlasanghaiH |
bhIShmo droNaH sUtaputrastathAsau
sahAsmadIyairapi yodhamukhyaiH ||
--
Meaning :
All those sons of king dhRtarAShTra, together with all the kings assembled there, along with bhIshma, droNa, karNa, and also the chief warriors on our side, (are drawn ) towards You.

No comments:

Post a Comment