Friday, July 25, 2014

आज का श्लोक, ’शैब्यः’ / ’śaibyaḥ’

आज का श्लोक,  ’शैब्यः’ / ’śaibyaḥ’
_____________________________

’शैब्यः’ / ’śaibyaḥ’ -  शैब्य,

अध्याय 1, श्लोक 5,

धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् ।
पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः ॥
--
(धृष्टकेतुः चेकितानः काशिराजः च वीर्यवान् ।
पुरुजित् कुन्तिभोजः च शैब्यः च नरपुङ्गवः ॥)
--
भावार्थ :
धृष्टकेतु और चेकितान तथा बलशाली काशीराज, पुरुजित्, कुन्तिभोज तथा मनुष्यों में श्रेष्ठ शैब्य, ...

--
’शैब्यः’ / ’śaibyaḥ’ - The king śaibya,

Chapter 1, śloka 5,

dhṛṣṭaketuścekitānaḥ
kāśirājaśca vīryavān |
purujitkuntibhojaśca
śaibyaśca narapuṅgavaḥ ||
--
(dhṛṣṭaketuḥ cekitānaḥ
kāśirājaḥ ca vīryavān |
purujit kuntibhojaḥ ca
śaibyaḥ ca narapuṅgavaḥ ||)
--
Meaning :
dhṛṣṭaketu and cekitāna, and the mighty kāśīrāja, purujit, kuntibhoja and  śaibya, the noble among the men , ...
--



No comments:

Post a Comment