Sunday, July 20, 2014

आज का श्लोक, ’सखे ’ / ’sakhe’

आज का श्लोक, ’सखे’ /  ’sakhe’ 
___________________________

’सखे’ /  ’sakhe ’  - हे सखे! हे मित्र!

अध्याय 11 , श्लोक 41,
--
सखेति मत्वा प्रसभं यदुक्तं
हे कृष्ण हे यादव हे सखेति ।
अजानता महिमानं तवेदं
मया प्रमादात्प्रणयेन  वापि ॥
--
(सखा इति मत्वा प्रसभं यत्-उक्तम्
हे कृष्ण हे यादव हे सखे इति ।
अजानता महिमानम् तव इदम्
मया प्रमादात् प्रणयेन वा अपि ।)
--
भावार्थ :
हे कृष्ण, हे यादव, हे सखे! आपकी इस महिमा से अनभिज्ञ होने के कारण, मेरे द्वारा असावधानतावश, हठपूर्वक या प्रीति के आवेश में भी जो भी कहा गया हो, ...
--
’सखे’ /  ’sakhe ’  - O Friend!

Chapter 11, śloka 41,

sakheti matvā prasabhaṃ yaduktaṃ
he kṛṣṇa he yādava he sakheti |
ajānatā mahimānaṃ tavedaṃ
mayā pramādātpraṇayena  vāpi ||
--
(sakhā iti matvā prasabhaṃ yat-uktam
he kṛṣṇa he yādava he sakhe iti |
ajānatā mahimānam tava idam
mayā pramādāt praṇayena vā api |)
--
Meaning :
O kṛṣṇa! O yādava! O Friend!
Not knowing Your this Glory, Either through negligence, insistence or in the spirit of friendship, whatever I might have said unto you , ( I apologize for them)
--

No comments:

Post a Comment