Sunday, July 20, 2014

आज का श्लोक, ’श्रोत्रम्’ / ’śrotram’

आज का श्लोक, ’श्रोत्रम्’ / ’śrotram’
____________________________

’श्रोत्रम्’ / ’śrotram’ - श्रवणेन्द्रिय, कान,

अध्याय 15, श्लोक 9,
--
श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च ।
अधिष्ठाय मनश्चायं विषयानुपसेवते ॥
--
(श्रोत्रम् चक्षुः स्पर्शनम् च रसनम् घ्राणम् एव च ।
अधिष्ठाय मनः च अयम् विषयान् उपसेवते ॥)
--
भावार्थ :
श्रोत्र (कान), चक्षु (नेत्र) त्वचा, जिह्वा तथा नासा और मन के माध्यम से ही यह (जीवात्मा) विषयों का उपभोग करता है ।
--
’श्रोत्रम्’ / ’śrotram’ - ears,
Chapter 15, śloka 9,
śrotraṃ cakṣuḥ sparśanaṃ ca
 rasanaṃ ghrāṇameva ca |
adhiṣṭhāya manaścāyaṃ
viṣayānupasevate ||
--
(śrotram cakṣuḥ sparśam ca
rasanam ghrāṇam eva ca |
adhiṣṭhāya manaḥ ca ayaṃ
viṣayān upasevate ||)

--
Meaning :
This 'self', -the personified consciousness, by means of the sense-organs such as ears, eyes, touch, tongue, nose, and mind, perceives, savors, appreciates the  form and nature, color and taste, flavor and smell of various objects.
--


No comments:

Post a Comment