Sunday, July 20, 2014

आज का श्लोक, ’श्वसुरान् ’ / ’śvasurān’

आज का श्लोक,
’श्वसुरान् ’ / ’śvasurān’ 
____________________

’श्वसुरान् ’ / ’śvasurān’ - श्वसुरों को,

अध्याय 1, श्लोक 27,

श्वसुरान्सुहृदश्चैव सेनयोरुभयोरपि ।
तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान् ॥
--
श्वसुरान् सुहृदः च एव सेनयोः उभयोः अपि ।
तान् समीक्ष्य सः कौन्तेयः सर्वान् बन्धून् अवस्थितान् ॥)
--
भावार्थ :
श्वसुरों को, सुहृदों को, दोनों ही सेनाओं में अवस्थित अपने सारे बन्धुओं को देखकर वह कुन्तीपुत्र अर्जुन,....
--
’श्वसुरान् ’ / ’śvasurān’ - (saw) fathers-in-law,  

Chapter 1, śloka 27,

śvasurānsuhṛdaścaiva 
senayorubhayorapi |
tānsamīkṣya sa kaunteyaḥ 
sarvānbandhūnavasthitān ||
--
śvasurān suhṛdaḥ ca eva 
senayoḥ ubhayoḥ api |
tān samīkṣya saḥ kaunteyaḥ 
sarvān bandhūn avasthitān ||)
--
Meaning : (He, - arjuna saw there,) his fathers-in-law,  dear-ones and well-wishers, standing before him in both the armies. And having seen them all his brethren, ...
--

No comments:

Post a Comment