Wednesday, July 30, 2014

आज का श्लोक, ’शाश्वताः’ / ’śāśvatāḥ’

आज का श्लोक, ’शाश्वताः’ / ’śāśvatāḥ’
_______________________________

’शाश्वताः’ / ’śāśvatāḥ’ 

अध्याय 1, श्लोक 43,

दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः ।
उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः
--
(दोषैः एतैः कुलघ्नानाम् वर्णसङ्करकारकैः ।
उत्साद्यन्ते जातिधर्माः कुलधर्माः च शाश्वताः ॥)
--
भावार्थ :
कुल में वर्ण की संकरता (मिश्रण) होने पर, कुल के सदा से चलते चले आये पारंपरिक जातिधर्म एवं कुलधर्म इन वर्णसंकर कुलघातियों के दोषों के कारण अवश्य ही विनष्ट हो जाते हैं ।
--
’शाश्वताः’ / ’śāśvatāḥ’

Chapter 1,śloka 43,

doṣairetaiḥ kulaghnānāṃ
varṇasaṅkarakārakaiḥ |
utsādyante jātidharmāḥ
kuladharmāśca śāśvatāḥ ||
--
(doṣaiḥ etaiḥ kulaghnānām
varṇasaṅkarakārakaiḥ |
utsādyante jātidharmāḥ
kuladharmāḥ ca śāśvatāḥ ||)
--
Meaning :
Because of these evils, the mixing-up of the castes, the ritualistic, the traditional, orthodox religious customs that have been running in the family since ever, are also destroyed.
--

No comments:

Post a Comment