Sunday, July 27, 2014

आज का श्लोक, ’शुभान्’ / ’śubhān’

आज का श्लोक, ’शुभान्’ / ’śubhān’
_____________________________

’शुभान्’ / ’śubhān’ - शुभ (बहुवचन) को,

अध्याय 18, श्लोक 71,

श्रद्धावाननसूयश्च शृणुयादपि यो नरः ।
सोऽपि मुक्तः शुभाँल्लोकान्प्राप्नुयात्पुण्यकर्मणाम् ॥
--
(श्रद्धावान् अनसूयः च शृणुयात् अपि यः नरः ।
सः अपि मुक्तः शुभान् लोकान् प्राप्नुयात् पुण्यकर्मणाम् ॥)
--
भावार्थ :
जो मनुष्य श्रद्धायुक्त और इस शास्त्र में दोषदृष्टि न रखता हुआ इसे श्रवण भी करेगा, वह भी (पापों से) मुक्त होकर उत्तम कर्मकरनेवालों के श्रेष्ठ लोकों को प्राप्त होगा ।
--
’शुभान्’ / ’śubhān’ - auspicious, hopeful, bright,

Chapter 18, śloka 71,

śraddhāvānanasūyaśca
śṛṇuyādapi yo naraḥ |
so:'pi muktaḥ śubhām̐llokān-
prāpnuyātpuṇyakarmaṇām ||
--
(śraddhāvān anasūyaḥ ca
śṛṇuyāt api yaḥ naraḥ |
saḥ api muktaḥ śubhān lokān
prāpnuyāt puṇyakarmaṇām ||)
--
Meaning :
One who with full trust, and with no doubts what-so-ever in the truth of this text, listens to this holy scripture, shall be freed of  all karma and shall attain the holy loka of auspicious beings.
--


No comments:

Post a Comment