Tuesday, July 29, 2014

आज का श्लोक, ’शिखण्डी’ / ’śikhaṇḍī’

आज का श्लोक, ’शिखण्डी’ / ’śikhaṇḍī’ 
______________________________

’शिखण्डी’ / ’śikhaṇḍī’  - शिखण्डी (द्रुपदपुत्र),

अध्याय 1, श्लोक 17,

काश्यश्च परमेष्वासः शिखण्डी च महारथः ।
धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ॥
--
(काश्यः च परमेष्वासः शिखण्डी च महारथः ।
धृष्टद्युम्नः विराटः च सात्यकिः च अपराजितः ॥)
--
भावार्थ :
श्रेष्ठ धनुषवाले काशिराज, महारथी शिखण्डी, धृष्टद्युम्न तथा राजा विराट, और अजेय सात्यकि, ...

--
’शिखण्डी’ / ’śikhaṇḍī’ -  śikhaṇḍī, a son of king drupada,

Chapter 1, śloka 17,

kāśyaśca parameṣvāsaḥ
śikhaṇḍī ca mahārathaḥ |
dhṛṣṭadyumno virāṭaśca
sātyakiścāparājitaḥ ||
--
(kāśyaḥ ca parameṣvāsaḥ
śikhaṇḍī ca mahārathaḥ |
dhṛṣṭadyumnaḥ virāṭaḥ ca
sātyakiḥ ca aparājitaḥ ||)
--
Meaning :
kāśirāja, the King of kāśi, the great archer with his mighty bow, and the great charioteer śikhaṇḍī, dhṛṣṭadyumna and the king virāṭa, and sātyaki the warrior invincible, ...  
--

No comments:

Post a Comment