Monday, July 21, 2014

आज का श्लोक, ’श्रुतम्’ / ’śrutam’,

आज का श्लोक, ’श्रुतम्’ / ’śrutam’
_____________________________

’श्रुतम्’ / ’śrutam’ - सुना गया,

अध्याय 18, श्लोक 72,

कच्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेणचेतसा ।
कच्चिदज्ञानसम्मोहः प्रनष्टस्ते धनञ्जय ॥
--
(कच्चित् एतत् श्रुतम् पार्थ त्वया एकाग्रेण चेतसा ।
कच्चित् अज्ञानसम्मोहः प्रनष्टः ते धनञ्जय ॥)
--
भावार्थ :
हे पार्थ (अर्जुन)! क्या तुमने इसे एकाग्रचित्त होकर सुना? हे धनञ्जय (अर्जुन)! क्या (इसे सुनकर) तुम्हारा अज्ञानजनित मोह मष्ट हुआ?
--
’श्रुतम्’ / ’śrutam’ - has been heard, listened to,

Chapter 18, śloka 72,

kaccidetacchrutaṃ pārtha
tvayaikāgreṇacetasā |
kaccidajñānasammohaḥ
pranaṣṭaste dhanañjaya ||
--
(kaccit etat śrutam pārtha
tvayā ekāgreṇa cetasā |
kaccit ajñānasammohaḥ
pranaṣṭaḥ te dhanañjaya ||)
--
Meaning :
O  pārtha (arjuna) ! Did you hear this all with keen, undivided attention?
O dhanañjaya (arjuna)! and, (having heard this), Are your confusions and doubts born of the delusion cleared away?
--

No comments:

Post a Comment