Thursday, July 31, 2014

आज का श्लोक, ’शस्त्रभृताम्’ / ’śastrabhṛtām’

आज का श्लोक,
’शस्त्रभृताम्’ / ’śastrabhṛtām’
______________________________

’शस्त्रभृताम्’ / ’śastrabhṛtām’ - शस्त्रधारियों में,

अध्याय 10, श्लोक 31,

पवनः पवतामस्मि रामः शस्त्रभृतामहम् ।
झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी ॥
--
(पवनः पवताम् अस्मि रामः शस्त्रभृताम् अहम् ।
झषाणाम् मकरः च अस्मि स्रोतसाम् अस्मि जाह्नवी ।)
--
भावार्थ :
पवित्र (शुद्ध) करनेवालों में पवन अर्थात् वायु हूँ, शस्त्रधारियों में श्रीराम मैं, और मछलियों-मत्स्यों में मकर (मगरमच्छ) नदियों में श्री भागीरथी गङ्गा हूँ ।
--
Chapter 10, śloka 31,

pavanaḥ pavatāmasmi
rāmaḥ śastrabhṛtāmaham |
jhaṣāṇāṃ makaraścāsmi
srotasāmasmi jāhnavī ||
--
(pavanaḥ pavatām asmi
rāmaḥ śastrabhṛtām aham |
jhaṣāṇām makaraḥ ca asmi
srotasām asmi jāhnavī |)
--
Meaning :
Of purifying, I AM the air, among weapon-wielders Lord śrīrāma I AM, among amphibians alligator I AM, and among the rivers, I AM the Ganges.
--

No comments:

Post a Comment