Thursday, July 31, 2014

आज का श्लोक, ’शाश्वतस्य’ / ’śāśvatasya’

आज का श्लोक, ’शाश्वतस्य’ / ’śāśvatasya’
___________________________________

’शाश्वतस्य’ / ’śāśvatasya’ - शाश्वत का,

अध्याय 14, श्लोक 27,

ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च ।
शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ॥
--
(ब्रह्मणः हि प्रतिष्ठा-अहम्-अमृतस्य-अव्ययस्य च ।
शाश्वतस्य च धर्मस्य सुखस्य-एकान्तिकस्य च ॥
--
भावार्थ :
जिसे वेदों में ब्रह्म कहा जाता है, जिसकी मृत्यु नहीं है, जो अनन्त अक्षय है, शाश्वत् है, आनन्द जिसका धर्म है, तथा एक (और अनेक) की कोटि से विलक्षण है - इसलिए एकान्तिक अर्थात् परम आत्यन्तिक है, उसकी प्रतिष्ठा अर्थात् स्वाभाविक धाम, अहम् अर्थात् आत्मा / परमात्मा (है) ।
--
’शाश्वतस्य’ / ’śāśvatasya’ - of the Eternal,

Chapter , śloka 27,

brahmaṇo hi pratiṣṭhāha-
mamṛtasyāvyayasya ca |
śāśvatasya ca dharmasya
sukhasyaikāntikasya ca ||
--
(brahmaṇaḥ hi pratiṣṭhā-aham-
amṛtasya-avyayasya ca |
śāśvatasya ca dharmasya
sukhasya-ekāntikasya ca ||
--
Meaning :
Literally, 'I AM' the abode and the only support of Brahman, That Which is Deathless and imperishable, Which is Eternal, And the spontaneous Bliss / Joy of the Ultimate.
--


No comments:

Post a Comment