Monday, July 21, 2014

आज का श्लोक, ’श्रुतौ’ / ’śrutau’

आज का श्लोक, ’श्रुतौ’ / ’śrutau’
_________________________

’श्रुतौ’ / ’śrutau’ - (दोनों ही) सुने गए,

अध्याय 11, श्लोक 2,

भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया ।
त्वत्तः कमलपत्राक्ष माहात्म्यमपि अव्ययम् ॥
--
(भव-अप्ययौ हि भूतानाम् श्रुतौ विस्तरशः मया ।
त्वत्तः कमलपत्राक्ष  माहात्म्यम् अपि च अव्ययम् ॥)
--
भावार्थ :
हे कमलनयन! आपके मुख से कही गई भूतों की उत्पत्ति और प्रलय (विनाश-शीलता) को, तथा आपके अविनाशी तत्त्व (स्वरूप) की महिमा को भी विस्तारपूर्वक मेरे द्वारा सुना गया ।
--
’श्रुतौ’ / ’śrutau’ (both) have been heard,

Chapter 11, śloka 2,

bhavāpyayau hi bhūtānāṃ
śrutau vistaraśo mayā |
tvattaḥ kamalapatrākṣa
māhātmyamapi avyayam ||
--
(bhava-apyayau hi bhūtānām
śrutau vistaraśaḥ mayā |
tvattaḥ kamalapatrākṣa
māhātmyam api ca avyayam ||)
--
Meaning :
O  kamalapatrākṣa (Lotus-eyed śrīkṛṣṇa)! The description of the manifestation and disappearance of the transient beings, and the glory of Your Imperishable Being have been heard by me in detail from You.
--

No comments:

Post a Comment