Thursday, July 24, 2014

आज का श्लोक, ’शोषयति’ / ’śoṣayati’

आज का श्लोक, ’शोषयति’ / ’śoṣayati’
_____________________________

’शोषयति’ / ’śoṣayati’ -सुखाती है

अध्याय 2, श्लोक 23,

नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः ।
न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ।
--
(न एनम् छिन्दन्ति शस्त्राणि न एनम् दहति पावकः ।
न च एनम् क्लेदयन्ति आपः न शोषयति मारुतः ॥
--
भावार्थ :
इस (आत्मतत्व को) न तो शस्त्र काटते हैं, न इस (आत्मतत्व को) अग्नि जलाती है । और न इस (आत्मतत्व को) जल आर्द्र करता है, और न इस (आत्मतत्व को) वायु सुखाती है ।
--
’शोषयति’ / ’śoṣayati’- dries, makes dry.

Chapter 2, śloka 23,

नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः ।
न चैनंक्लेदयन्त्यापो न शोषयति मारुतः ।
--
(न एनम् छिन्दन्ति शस्त्राणि न एनम् दहति पावकः ।
न च एनम् क्लेदयन्ति आपः न शोषयति मारुतः ॥
--
Meaning :
Neither the weapons can cut this (Self), nor the Fire can burn this (Self). Neither the waters can make this (Self) wet, nor the winds can make this (Self) dry.
--

No comments:

Post a Comment