Sunday, July 27, 2014

आज का श्लोक, ’शुभाशुभम्’ / ’śubhāśubham’,

आज का श्लोक,
’शुभाशुभम्’ / ’śubhāśubham’
___________________________

’शुभाशुभम्’ / ’śubhāśubham’ - शुभ तथा अशुभ,

अध्याय 2, श्लोक 57,
यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम्
नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥
--
(यः सर्वत्र अनभिस्नेहः तत् तत् प्राप्य शुभाशुभम्
न अभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥)
--
भावार्थ :
जो मनुष्य सर्वत्र ही किसी भी शुभ अथवा अशुभ फल से निर्लिप्त हुआ, न तो प्रसन्न होता है और न खिन्न, उसकी प्रज्ञा स्थिर है ।
--
’शुभाशुभम्’ / ’śubhāśubham’ - auspicious and inauspicious, good or bad  

Chapter 2,  śloka57,

yaḥ sarvatrānabhisnehas-
tattatprāpya śubhāśubham |
nābhinandati na dveṣṭi 
tasya prajñā pratiṣṭhitā ||
--
(yaḥ sarvatra anabhisnehaḥ 
tat tat prāpya śubhāśubham |
na abhinandati na dveṣṭi 
tasya prajñā pratiṣṭhitā ||)
--
Meaning :
One who is equally indifferent everywhere in achieving whatever good or bad comes to him, and neither rejoices nor regrets is said to have attained firm wisdom.
--   

No comments:

Post a Comment