Sunday, July 20, 2014

आज का श्लोक, ’श्वेतैः / ’śvetaiḥ’

आज का श्लोक,  ’श्वेतैः / ’śvetaiḥ’
___________________________

’श्वेतैः / ’śvetaiḥ’- श्वेत, (’श्वेतः’ > तृतीया बहुवचन) श्वेतैः हयैः - श्वेत घोड़ों के द्वारा,

अध्याय 1, श्लोक 14,
--
ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ ।
माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः ॥
--
(ततः श्वेतैः हयैः युक्ते महति स्यन्दने स्थितौ ।
माधवः पाण्डवः च-एव दिव्यौ शङ्खौ प्रदध्मतुः ॥)
--
भावार्थ :
तब सफेद अश्वों से युक्त एक विशाल रथ में बैठे हुए श्रीकृष्ण और अर्जुन ने भी अपने दिव्य शङ्खों का घोष किया ।
--
’श्वेतैः / ’śvetaiḥ’ - by white,   śvetaiḥ hayaiḥ - by white horses,

Chapter 1, śloka 14,

tataḥ śvetairhayairyukte
mahati syandane sthitau |
mādhavaḥ pāṇḍavaścaiva
divyau śaṅkhau pradadhmatuḥ ||
--
(tataḥ śvetaiḥ hayaiḥ yukte
mahati syandane sthitau |
mādhavaḥ pāṇḍavaḥ ca-eva
divyau śaṅkhau pradadhmatuḥ ||)
--
Meaning :
Then, śrīkṛṣṇa  and arjuna (both) seated in the magnificent chariot with white horses yoked to it, both blew their own celestial conchs.
--

No comments:

Post a Comment