आज का श्लोक, ’वेदानाम्’ / ’vedānām’
_______________________________
’वेदानाम्’ / ’vedānām’ - वेदों में,
अध्याय 10, श्लोक 22,
वेदानां सामवेदोऽस्मि देवानामस्मि वासवः ।
इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना ॥
--
(वेदानाम् सामवेदः अस्मि देवानाम् अस्मि वासवः ।
इन्द्रियाणाम् मनः च अस्मि भूतानाम् अस्मि चेतना ॥)
--
भावार्थ :
वेदों में सामवेद हूँ, देवताओं में इन्द्र हूँ, इन्द्रियों में मन हूँ, तथा भूतमात्र में चेतना हूँ ।
--
’वेदानाम्’ / ’vedānām’ - Among the veda-s,
Chapter 10, śloka 22,
vedānāṃ sāmavedo:'smi
devānāmasmi vāsavaḥ |
indriyāṇāṃ manaścāsmi
bhūtānāmasmi cetanā ||
--
(vedānām sāmavedaḥ asmi
devānām asmi vāsavaḥ |
indriyāṇām manaḥ ca asmi
bhūtānām asmi cetanā ||)
--
Meaning :
Among the veda-s, -I AM the sāmaveda. Among the celestial divine beings -I AM vāsava vAsava (Indra, the king of celestial divine beings). Among the senses, -I am the mind. And in all the beings, I AM present as consciousness.
--
_______________________________
’वेदानाम्’ / ’vedānām’ - वेदों में,
अध्याय 10, श्लोक 22,
वेदानां सामवेदोऽस्मि देवानामस्मि वासवः ।
इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना ॥
--
(वेदानाम् सामवेदः अस्मि देवानाम् अस्मि वासवः ।
इन्द्रियाणाम् मनः च अस्मि भूतानाम् अस्मि चेतना ॥)
--
भावार्थ :
वेदों में सामवेद हूँ, देवताओं में इन्द्र हूँ, इन्द्रियों में मन हूँ, तथा भूतमात्र में चेतना हूँ ।
--
’वेदानाम्’ / ’vedānām’ - Among the veda-s,
Chapter 10, śloka 22,
vedānāṃ sāmavedo:'smi
devānāmasmi vāsavaḥ |
indriyāṇāṃ manaścāsmi
bhūtānāmasmi cetanā ||
--
(vedānām sāmavedaḥ asmi
devānām asmi vāsavaḥ |
indriyāṇām manaḥ ca asmi
bhūtānām asmi cetanā ||)
--
Meaning :
Among the veda-s, -I AM the sāmaveda. Among the celestial divine beings -I AM vāsava vAsava (Indra, the king of celestial divine beings). Among the senses, -I am the mind. And in all the beings, I AM present as consciousness.
--
No comments:
Post a Comment