आज का श्लोक, ’वेदे’ / ’vede’
_______________________
’वेदे’ / ’vede’ - वेद में, वेदों में,
अध्याय 15, श्लोक 18,
यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः ।
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥
--
(यस्मात् क्षरम्-अतीतः अहम् अक्षरात् अपि च उत्तमः ।
अतः अस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥)
--
भावार्थ :
चूँकि जिस प्रकार मैं क्षर (नश्वर भौतिक नाम-रूपवाली जड वस्तुओं) से अतीत हूँ, उसी प्रकार अक्षर (अर्थात् अनश्वर जीवात्मा) से भी उत्तम हूँ । अतः लोक में तथा वेद में भी पुरुषोत्तम (नाम से) प्रसिद्ध हूँ ।
--
’वेदे’ / ’vede’ - as described in veda,
Chapter 15, śloka 18,
yasmātkṣaramatīto:'ha-
makṣarādapi cottamaḥ |
ato:'smi loke vede ca
prathitaḥ puruṣottamaḥ ||
--
(yasmāt kṣaram-atītaḥ
aham akṣarāt api ca uttamaḥ |
ataḥ asmi loke vede ca
prathitaḥ puruṣottamaḥ ||)
--
Meaning :
Since I AM distinct from the things of the perishable nature (kṣara), and also superior than the beings (jīvātmā / individual soul / self) of the imperishable nature (akṣara), I AM famous as The Being Supreme (puruṣottama)in the manifest world (loka) and in the veda also.
--
_______________________
’वेदे’ / ’vede’ - वेद में, वेदों में,
अध्याय 15, श्लोक 18,
यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः ।
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥
--
(यस्मात् क्षरम्-अतीतः अहम् अक्षरात् अपि च उत्तमः ।
अतः अस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥)
--
भावार्थ :
चूँकि जिस प्रकार मैं क्षर (नश्वर भौतिक नाम-रूपवाली जड वस्तुओं) से अतीत हूँ, उसी प्रकार अक्षर (अर्थात् अनश्वर जीवात्मा) से भी उत्तम हूँ । अतः लोक में तथा वेद में भी पुरुषोत्तम (नाम से) प्रसिद्ध हूँ ।
--
’वेदे’ / ’vede’ - as described in veda,
Chapter 15, śloka 18,
yasmātkṣaramatīto:'ha-
makṣarādapi cottamaḥ |
ato:'smi loke vede ca
prathitaḥ puruṣottamaḥ ||
--
(yasmāt kṣaram-atītaḥ
aham akṣarāt api ca uttamaḥ |
ataḥ asmi loke vede ca
prathitaḥ puruṣottamaḥ ||)
--
Meaning :
Since I AM distinct from the things of the perishable nature (kṣara), and also superior than the beings (jīvātmā / individual soul / self) of the imperishable nature (akṣara), I AM famous as The Being Supreme (puruṣottama)in the manifest world (loka) and in the veda also.
--
No comments:
Post a Comment